Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sentiment Sanskrit Meaning

अभिप्रायः, आकुतम्, आशयः, छन्दः, दृष्टिः, धी, पक्षः, बुद्धिः, भावः, मतम्, मतिः, मनः, सम्मतिः

Definition

प्रकृतिजन्यबोधे यः विशेषणतया भासते।
मनसि उत्पन्नः भावः विचारो वा।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
मनसि उत्पन्नः विचारः।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
किञ्चित् वचनं कश्चित् सिद्धान्तः वा अनुसर्यते सः भावः।
कार्यं कर्तुं मनसि

Example

सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
अधुना आलोः मूल्यं बहुवर्धितम् अस्ति।
सर्वेषां मतेन इदं कार्यं