Separate Sanskrit Meaning
पृथक्कृ, भञ्ज्, भिद्, वि भज्, विघटय, विदॄ, विनियुज्, विभञ्ज्, विभिद्, वियुज्, विश्लिष्, विष्
Definition
यः प्रतिरूपी नास्ति।
गणनशास्त्रे सङ्ख्यायाः विभागः।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यद् अन्यसमं नास्ति।
यः संयुक्तः नास्ति।
नियतस्थानस्य पूर्वापरविस्तारः।
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
अद्य अध्यापकेन गृहकार्यार्थे भिन्नसङ्ख्यया सम्बन्धितः प्रश्नः दत्तः।
मम गृहम् अस्मात् स्थानात् अतीव दूरम् अस्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
क
Burly in SanskritDebauched in SanskritLook in SanskritTopaz in SanskritDo in SanskritEngrossment in SanskritStatement in SanskritScarlet Wisteria Tree in SanskritMadagascar Pepper in SanskritAditi in SanskritStreaming in SanskritTable in SanskritCoriander in SanskritEloquent in SanskritPreparation in SanskritSubstantially in SanskritHabitually in SanskritSuicide in SanskritRevision in SanskritFlora in Sanskrit