Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Separation Sanskrit Meaning

पृथक्करणम्, विच्छेदः, विभेदः, विश्लेषः

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
ग्रन्थसन्धिः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
प्रियजनात् विच्छेदस्य क्रिया भावो वा।
विभिन्नेषु भागेषु वस्तूनां वितरणम्।
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
अभावविशिष्टः अतिशयेन ऊनः वा
पृथग्भवनस्य क्रिया अवस

Example

अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
विनाशे काले बुद्धिः विपरीता भवति।
सूरदासेन राधायाः विरहस्य वर्णनं मार्मिकम् अस्ति।
रामः स्वपुत्रयोः कृते गृहस्य विभाजनम् अकरोत्।