Septic Sanskrit Meaning
संक्रमित
Definition
जीवः यत् शरीरात् गुदद्वारेण उत्सर्जयति।
पूयेन पूरितः।
विषेण युक्तः।
यस्य प्रभावः विषमिव अस्ति।
यस्मिन् रोगस्य लक्षणानि आरोपितानि सन्ति।
Example
दक्षिणामुखः पुरीषस्य उत्सर्गं कुर्यात्।
पूयिता ग्रन्थिः प्रतिदिने संमार्जनीया।
विषमयं भोजनं खादित्वा चत्वारः जनाः मृताः।
तेषां मृत्युः बहिर्भूतानां विषमयानाम् औषधानां सेवनेन अभवत्।
एडस् इति व्याधिना सङ्क्रमितानां मनुष्याणां सङ्ख्या वर्धते एव।
Take Care in SanskritMuckle in SanskritHead Of Hair in SanskritIgnorant in SanskritVitriol in SanskritExculpate in SanskritDiabetes in SanskritUnlash in SanskritWell Out in SanskritHandwear in SanskritTrodden in SanskritSight in SanskritReturn in SanskritBuffoon in SanskritImmersion in SanskritAvocation in SanskritDistrait in SanskritHard Drink in SanskritTurmeric in SanskritEye in Sanskrit