Sequent Sanskrit Meaning
आनन्तर्य, क्रमप्राप्त, क्रमागत
Definition
यद् क्रमेण वर्तते।
यः परम्परया आगतः।
यः निरन्तरं भवति।
यः वस्त्रं धारयति।
यः धारारूपेण निरन्तरं गच्छति।
दूरदर्शनादिषु प्रसार्यमाणाः नाटकादयः यत्र घटनाक्रमः प्रधानः वर्तते यच्च विशिष्टानां पात्राणां जीवनं दर्शयति।
क्रमेण प्राप्तः।
Example
विश्वेस्मिन् जीवानाम् आनुक्रमिकः विकासः अभवत्।
सा विवाहसमये परम्परागतायां वेशभूषायां चारु दृष्टा।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
वस्त्रधारिणां साधूनां द्वौ नागासाधू आस्ताम्।
तस्य धारावाहिकः लेखः शनिवासरे वार्तापत्रे आगच्छति।
दूरदर्शने प्रसार्यमाणानां सर्वासां धारावाहिनीनां कथाः समानाः एव भान्
Learning in SanskritFrailty in SanskritWaken in SanskritImpostor in SanskritCaput in SanskritFable in SanskritConsummate in SanskritSqueeze in SanskritRicinus Communis in SanskritAtomic Number 16 in SanskritStunner in SanskritStillborn in SanskritNim Tree in SanskritProfit in SanskritGrouping in SanskritGame in SanskritTight in SanskritMartinet in SanskritWord Picture in SanskritDodging in Sanskrit