Sequin Sanskrit Meaning
तेजकणः, त्रपुकणिका, धातुकणः, धातुतारा, स्फुरद्धातुकणः
Definition
तन्तुवाद्यविशेषः।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः अभिनयं करोति।
अलङ्करणार्थे उपयुज्यमाना धातोः दीप्तिमान् कणाः
आकृतिविशेषः यस्यां
Example
दीपकः विपञ्च्याः वादने निपुणः अस्ति।
रात्रौ तारायाः शोभा अवर्णनीया।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
सः एकः कुशलः अभिनेता अस्ति।
तेजकणैः शोभते एतद् वस्त्रम्।
तारा प्रतीकरूपेण अपि प
Caput in SanskritAdam in SanskritAccept in SanskritWhore in SanskritFamous in SanskritSunshine in SanskritPity in SanskritVisible Radiation in SanskritSuperintendence in SanskritOsculation in SanskritHard in SanskritMaltreatment in SanskritSperm Cell in SanskritBodily Fluid in SanskritCoalesce in SanskritRadish in SanskritPose in SanskritTrouble in SanskritAutocratic in SanskritBloated in Sanskrit