Serene Sanskrit Meaning
शान्त
Definition
यस्मिन् गतिः नास्ति।
यः मलहीनः दोषरहितो वा।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यद् उष्णं नास्ति।
तत् पेयं यद् शीतलम् अस्ति अथवा हिमादिभिः संमिश्र्य शीतीभवति।
यस्य चित्त स्थिरम् अस्ति।
यः किमपि न वदति।
मूकम् इव।
यः न प्रज्वलति।
यस्मिन् उग्रता भीषणता वा नास
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
पथिकः नद्याः शीतलं जलं पिबति।
सः चायस्य स्थाने शीतलपेयं पिबति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
भवान् अत्र
Connect in SanskritSecondhand in SanskritBoundary in SanskritSarasvati in SanskritMale Child in SanskritNourishing in SanskritConsiderably in SanskritSolitary in SanskritPester in SanskritBrush Off in SanskritAspiration in SanskritDustup in SanskritWaving in SanskritQuiet in SanskritCompany in SanskritQuartz Glass in SanskritFriend in SanskritSpikelet in SanskritMaintenance in SanskritMouth in Sanskrit