Serenity Sanskrit Meaning
उपशमः, निरुद्वेगः, निर्वृत्तिः, निवृत्तिः, प्रशान्तिः, विश्रान्तिः, विश्रामः, शमः, शान्तिः, समाधानम्, सुखः, सौख्यम्, स्वस्थता, स्वास्थ्यम्
Definition
क्रोधदुःखादीनां चित्तवृत्तीनां निरोधेन मनसः शमनम्।
ध्वनिहीना अवस्था भावो वा।
देवहूतिकर्दमयोः नवसु कन्यासु कनिष्ठा कन्या।
युद्धोपद्रवादिविरहितावस्था।
Example
शान्तेन मनसा योगः कर्तव्यः।
तमोमयी निशा नीरवतया युक्ता आसीत्।
शान्तेः विवाहः अथर्वमुनिना सह जातः।
युद्धस्य पश्चात् देशे शान्तिः अस्ति।
Gentility in SanskritNog in SanskritProspicience in SanskritExile in SanskritWell Thought Out in SanskritShine in SanskritHanging Down in SanskritSegmentation in SanskritUnmercifulness in SanskritGuava in SanskritKindhearted in SanskritService in SanskritFrost in SanskritPoison Mercury in SanskritAlternative in SanskritLearn in SanskritTransmissible in SanskritOr in SanskritCelebrity in SanskritWell-thought-of in Sanskrit