Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Serial Sanskrit Meaning

आनन्तर्य, क्रमप्राप्त, क्रमागत

Definition

यद् क्रमेण वर्तते।
यः परम्परया आगतः।
वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
यः निरन्तरं भवति।
यः धारारूपेण निरन्तरं गच्छति।
दूरदर्शनादिषु प्रसार्यमाणाः नाटकादयः यत्र घटनाक्रमः प्रधानः वर्तते यच्च विशिष्टानां पात्राणां जीवनं दर्शयति।
क्रमेण प्राप्तः।

Example

विश्वेस्मिन् जीवानाम् आनुक्रमिकः विकासः अभवत्।
सा विवाहसमये परम्परागतायां वेशभूषायां चारु दृष्टा।
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
तस्य धारावाहिकः लेखः शनिवासरे वार्तापत्रे आगच्छति।
दूरदर्शने प्रसार्यमाणानां सर्वासां धारावाहिनी