Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sericeous Sanskrit Meaning

पक्ष्मल, सुलोमश

Definition

लोमयुक्तः।
मेषजातीयः नरः।
कौशिकेन विनिर्मितम्।
यः कौशिकसदृशः कोमलः।
पुंजातीयवराहः।
अधिककेशयुक्तः।

Example

शैत्यात् स्वसंरक्षणार्थे सः पक्ष्मलं वस्त्रं परिधारयति।
शृगालाः वने मेषम् अपश्यन्।
तेन कौशेयं वस्त्रं परिधृतम्।
तस्य कौषेयाः केशाः शोभनीयाः।
सः शूकरं सूकरीं च पालयति।
रोमशाः प्राणिनः तेषां केशानां प्राप्त्यर्थं पाल्यन्ते।