Sericeous Sanskrit Meaning
पक्ष्मल, सुलोमश
Definition
लोमयुक्तः।
मेषजातीयः नरः।
कौशिकेन विनिर्मितम्।
यः कौशिकसदृशः कोमलः।
पुंजातीयवराहः।
अधिककेशयुक्तः।
Example
शैत्यात् स्वसंरक्षणार्थे सः पक्ष्मलं वस्त्रं परिधारयति।
शृगालाः वने मेषम् अपश्यन्।
तेन कौशेयं वस्त्रं परिधृतम्।
तस्य कौषेयाः केशाः शोभनीयाः।
सः शूकरं सूकरीं च पालयति।
रोमशाः प्राणिनः तेषां केशानां प्राप्त्यर्थं पाल्यन्ते।
Surya in SanskritEmployee in SanskritPipul in SanskritPalm in SanskritAtomic Number 6 in SanskritSaturated in SanskritMouth in SanskritHorseman in SanskritNanny-goat in SanskritGather in SanskritIncarnate in SanskritBounds in SanskritClassical in SanskritRetainer in SanskritDebility in SanskritDecked Out in SanskritHarry in SanskritMushroom in SanskritRealistic in SanskritSectarian in Sanskrit