Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Series Sanskrit Meaning

मालिका

Definition

सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
परस्परसम्बद्धाः घटनादयः ये सक्रमं प्रवर्तन्ते।
वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
आभूषणविशेषः- कट्याः आभूषणम्।
धातोः अन्योन्येषु संयुक्तानां कुण्डलानां माला।

Example

परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
सीतायाः कटी मेखलया शोभते।
पशुः रज्वा वा शृङ्खलया वा बध्यते।