Series Sanskrit Meaning
मालिका
Definition
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
परस्परसम्बद्धाः घटनादयः ये सक्रमं प्रवर्तन्ते।
वस्तुकार्यादीनाम् आनुपूर्व्यस्य अवस्था।
आभूषणविशेषः- कट्याः आभूषणम्।
धातोः अन्योन्येषु संयुक्तानां कुण्डलानां माला।
Example
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
सीतायाः कटी मेखलया शोभते।
पशुः रज्वा वा शृङ्खलया वा बध्यते।
Clearness in SanskritGrok in SanskritVent in SanskritUnderclothing in SanskritFine-looking in SanskritWithstand in SanskritPretender in SanskritReversal in SanskritUrbanised in SanskritCanis Familiaris in SanskritWell-favoured in SanskritAssam in SanskritDelectation in SanskritSightly in SanskritVirtuous in SanskritHall Porter in SanskritHydrargyrum in SanskritInsight in SanskritMaintenance in SanskritGrape in Sanskrit