Serious Sanskrit Meaning
दुराधर्ष, दुरासद, दुर्धर्ष, सूना
Definition
यस्य अङ्गं कोमलम्।
यः अभिमानी नास्ति।
यस्य बुद्धिः वर्तते।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
यस्य चित्त स्थिरम् अस्ति।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।
यः सम्यक् चिन्तयति।
यत्र हानेः अन
Example
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
सन्ताः निराभिमानिनः सन्ति।
बुद्धिमते वितण्डा न रोचते।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस
Putrescence in SanskritShaft Of Light in SanskritStepwise in SanskritDisinvest in SanskritSupererogatory in SanskritRenown in SanskritBrinjal in SanskritPrivate Instructor in SanskritBone in SanskritRapidly in SanskritUnresolved in SanskritPalma Christi in SanskritStairway in SanskritPlug in SanskritRootless in SanskritReverberative in SanskritEmpty in SanskritMeliorate in SanskritIncompetent Person in SanskritKnowingly in Sanskrit