Servant Sanskrit Meaning
अनुचरः, अनुजीवी, अर्थी, कर्मकरः, कर्मकारी, किङ्करः, किभ्करः, गोपकः, गोप्यः, चेटः, चेटकः, चेडः, चेडकः, दाशः, दासः, दासेयः, दासेरः, परिचरः, परिचारकः, परिजमः, पार्श्वानुचरः, पार्श्विकः, प्रेष्यः, प्रैष्यः, भरणीयः, भुजिष्यः, भृतकः, भृतिजीवी, भृतिभुक्, भृत्यः, वियोज्यः, वेतनजीवी, वैतानिकः, शुश्रूषकः, सेवकः, सेवाजीवी, सेवोपजीवी, सैरिन्ध्रः
Definition
यः सेवते।
यः ईश्वरं भजते।
यः मन्दिरे देवतादीनां पूजार्थे नियुक्तः अस्ति।
Example
सः हनुमतः भक्तः अस्ति।
श्यामस्य पिता अस्य मन्दिरस्य अर्चकः अस्ति।
Sandalwood in SanskritImperative in SanskritValuate in SanskritArcher in SanskritDesirous in SanskritTax Revenue in SanskritBow in SanskritHour in SanskritEnwrapped in SanskritGenus Lotus in SanskritBounded in SanskritJoyous in SanskritEpitome in SanskritKeep in SanskritOral Communication in SanskritVascular Plant in SanskritBound in SanskritDefraud in SanskritShade in SanskritKilometre in Sanskrit