Serve Sanskrit Meaning
सेव
Definition
स्थाल्याम् अन्नस्थापनस्य क्रिया।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
उत्प्लवनपूर्वकः एकस्मात् स्थानात् अन्यस्थानसंयोगानुकूलः व्यापारः।
दीर्घपादन्यासयुक्तः एकस्मात् स्थानात् अन्यस्थानसंयोगानुकूलः व्यापारः।
पाशेन जाले बन्धनानुकूलः व्यापारः।
सेवन क्रिया
परिवेषणानुकूलव्यापारः।
शकलितम् अपूर्णं वा सम्पूर्णानुकूलः व्यापारः ।
Example
सः अन्नस्य परिवेषणं कर्तुं असमर्थः।
वयं पाठशलां गन्तुम् एकं सरः लङ्घामः।
बन्दिः कारागृहस्य भित्तिम् आक्रामत्।
आखेटकः जाले पक्षिणम् एकं पर्यस्यति।
स्वाधीने विभवेप्यहो नरपतिं सेवन्ति किं मानिनः[श क]
माता सर्वान् भोजनं परिवेषयति।
मम समीपे अशीतिरूप्यकाणि आसन् पिता विंशतिरूप्यकाणि द
Big-bellied in SanskritMoon in SanskritLiquid Body Substance in SanskritHealthy in SanskritImpress in SanskritThieve in SanskritSaloon in SanskritIncisive in SanskritSpecial in SanskritDapper in SanskritFemale Person in SanskritCinch in SanskritInsult in SanskritHave-not in SanskritFilm Company in SanskritInfamy in SanskritTell in SanskritSpring Up in SanskritDisinterested in SanskritNose in Sanskrit