Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Service Sanskrit Meaning

उद्योगः, उपसत्तिः, चतुरङ्गिणी, दास्यम्, देवना, दोस्थः, परिसर्या, भृतिः, वृत्तिः, व्यवसायः, व्यापारः, सेवा

Definition

वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
देवतार्थे जलपुष्पनैवेद्यादिभिः कृतं धार्मिककार्यम्।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे कृतम्

Example

अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
सः ईश्वरस्य पूजां करोति।
धात्वोः आलेखितं पात्रं शोभते।
अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
विवाहे वधूपक्षेण सम्यक् प्रबन्धः कृतः।
कार्यानुसारी वर्णव्यवस्था
सः अहोरात्रं पित्रोः सेवां करोति।
रामः स्वपुत्रयोः कृते गृहस्य