Serviceman Sanskrit Meaning
अस्त्रधरः, अस्त्रधारी, अस्त्रभृत्, चमूचरः, तन्त्री, युधानः, योद्धा, योधः, शस्त्रजीवी, शस्त्रधरः, शस्त्रधारी, शस्त्रभृत्, सैनिकः
Definition
यः गृहं तथा च धातुकाष्ठादेः वस्तूनि निर्माति।
यः सैन्याङ्गं भूत्वा युद्धं करोति।
यः संरक्षणं करोति।
यन्त्रस्य ज्ञाता
Example
एषा मूर्तिः कुशलेन शिल्पिना निर्मिता।
सः शूरः सैनिकः अस्ति।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
यन्त्रविद् यानं स्वस्थं करोति।
Pull Through in SanskritWorm in SanskritConnect in SanskritFrequency in SanskritFast in SanskritPreachment in SanskritConformation in SanskritWell-favored in SanskritBow in SanskritHome Office in SanskritLook in SanskritReport in SanskritFaker in SanskritCarry in SanskritFreedom in SanskritLimp in SanskritGip in SanskritSaccharum Officinarum in SanskritDeparture in SanskritGanges River in Sanskrit