Sesamum Indicum Sanskrit Meaning
तिलः
Definition
क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।
कृष्णबिन्द्वाकारकम् अङ्कनं यत् स्त्रीभिः कपोलादिषु अवयवेषु क्रियते।
चक्षुषः तारा।
वनस्पतिविशेषः, यस्य तैलयुक्त-धवल-बीजानि धान्यत्वेन उपयुज्यन्ते।
त्वचि वर्तमाना रक्तवर्णीयः कृष्णवर्णीयः वा अङ्कः।
Example
सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।
सीता स्वस्य कपोले चिह्नम् अङ्कयति।
कनीनिका आहता चेत् पुरुषः अन्धः भवति।
तिलस्य बीजात् तैलम्।
तस्य कपोले तिलः अस्ति।
Mightiness in SanskritShip in SanskritUnlearned in SanskritNude in SanskritDissimilar in SanskritMilitary Man in SanskritDramatist in SanskritPsyche in SanskritBasil in SanskritWear Down in SanskritTwist in SanskritCloud in SanskritLuscious in SanskritFeebleness in SanskritChilly in SanskritAccomplished in SanskritEffort in SanskritCut Off in SanskritTiredness in SanskritMeteorology in Sanskrit