Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Session Sanskrit Meaning

अधिवेशनम्

Definition

विचारविनिमयार्थे सम्मिलिताः जनाः।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
संसदः दीर्घकालिना सभा।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।

उपवेशनस्थानम्।
उपवेशनस्य विशिष्टा पद्धतिः।

Example

कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
संसदः शीतकालीनम् अधिवेशनं आरभते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।

भोजनसमये आसनं सम्यक् भवेत्।