Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Set Sanskrit Meaning

अधिष्ठित, अवस्थित, अस्तं इ, अस्तं गम्, अस्तं या, अस्तं व्रज्, अस्तंगत, अस्तशिखरम् प्राप्, अस्ताचलम् अवलंब् अस्तशिखरम् अवलंब्, अस्ताचलम् प्राप्, आरोपय, धा, न्यस्, रोपय, वर्गः, विन्यस्, सागरे मस्ज्, स्थापय, स्थित

Definition

यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
यः न विचलति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
शरीरास्थीनां समूहः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।

Example

अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
सः पक्वम् आम्रं खादति।
पतितः व्यक्तिः समाजं रसातलं नयति।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
तस्य अस्थिपञ्जरः