Setting Sanskrit Meaning
संनिवेशः, समायोजनम्, स्थितिः
Definition
कया अपि घटनया केन अपि कार्येण वा सम्बद्धा वास्तविकी तथा च तर्कसङ्गता अवस्था।
स्वरतालयुक्तः पद्यस्य वाद्यस्य वा आकर्षकः तथा च मनोरञ्जकः ध्वनिः।
पृथिव्यां परितः वर्तमानः वायुः।
शोभावर्धनम्।
कस्यापि वस्त्वादेः शून्यत्वस्य परिपूरणार्थं तस्य प्रेषणस्य वा दानस्य वा क्रिया।
हृद्यः न्युङ्खः च ध्वनिः।
सा
Example
साम्प्रदायिकेन उत्पातेन अत्र स्थितिः सम्यक् नास्ति।
सङ्गीतेन मनःशान्तिः प्राप्यते।
वायुमण्डलम् दूषितं न भवेत् इति हेतोः अस्माभिः वायुमण्डलं रक्षितव्यम्।
राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोह
Mouth in SanskritHuman Foot in SanskritMagnolia in SanskritWretchedness in SanskritUtmost in SanskritDie Out in SanskritSoaked in SanskritComplimentary in SanskritFluent in SanskritMirthful in SanskritFlower Garden in SanskritDifference in SanskritRamshackle in SanskritNavy in SanskritConquering in SanskritGenial in SanskritBodily Function in SanskritKilling in SanskritAccumulate in SanskritFlutter in Sanskrit