Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Setting Sanskrit Meaning

संनिवेशः, समायोजनम्, स्थितिः

Definition

कया अपि घटनया केन अपि कार्येण वा सम्बद्धा वास्तविकी तथा च तर्कसङ्गता अवस्था।
स्वरतालयुक्तः पद्यस्य वाद्यस्य वा आकर्षकः तथा च मनोरञ्जकः ध्वनिः।

पृथिव्यां परितः वर्तमानः वायुः।
शोभावर्धनम्।
कस्यापि वस्त्वादेः शून्यत्वस्य परिपूरणार्थं तस्य प्रेषणस्य वा दानस्य वा क्रिया।
हृद्यः न्युङ्खः च ध्वनिः।
सा

Example

साम्प्रदायिकेन उत्पातेन अत्र स्थितिः सम्यक् नास्ति।
सङ्गीतेन मनःशान्तिः प्राप्यते।

वायुमण्डलम् दूषितं न भवेत् इति हेतोः अस्माभिः वायुमण्डलं रक्षितव्यम्।
राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोह