Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Settle Sanskrit Meaning

अधिवस्, अवधारणं कृ, निर्णी, निर्धारणं कृ, निश्चि, निष्पादय, परिकल्पय, वस्, व्यवसो, समीकृ, सम्प्रधारणं कृ, साधय, सिद्धीकृ

Definition

ऋणादीनां शोधनानुकूलः व्यापारः।
तद् वस्त्रं यस्मिन् ग्रन्थादयः आच्छाद्य स्थाप्यन्ते।
आसनविशेषः- लोहकाष्ठादिभिः विनिर्मितं पीठम्।
स्थायिरूपेण कस्मिंश्चन स्थाने निवसनानुकूलः व्यापारः।
आदौ निवास्ययुक्तस्य निवासिभिः निवसनानुकूलः व्यापारः।
धनादीनां प्रदानम्।
कस्मिन् अपि स्थाने निवासात्मकः व्यापारः।

Example

विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
पितामहः प्राप्तिपत्रान् वेष्टने स्थापयति।
अस्यां दीर्घपीठिकायां चतुरः जनाः उपवेष्टुं शक्यते।

मम देवा अमेरिकादेशे वसति।
एषा निस्तृणा भूमिः कदा औष्यत।
अस्मिन् वर्षे शासकीयस्य ऋणस्य अपाकरणं न भविष्यति।
एतद् नगरं गङ्गायाः तीरे अवसत्।