Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Settled Sanskrit Meaning

अधिवासित, अध्यासित, अध्युषित, निर्णीत, वासित, स्थिर

Definition

यस्मिन् गतिः नास्ति।
यस्य समाधानं प्राप्तम्।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
हरितवर्णीयवृक्षक्षुपादिभिः परिपूर्णः।
यद् शुष्कं नास्ति।
यत्र जनाः वसन्ति।
पुष्पोपचयहेतुः भूभागः।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यद् निवारितुं न शक्यते।
यद् विधीयते।
यस्य च

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
सिद्धे प्रकरणे विवादो न कर्तव्यः।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
वर्धत्यां जनसङ्ख्यायां हरितानां वृक्षाणां सङ्ख्या न्यूनीभवति।
अस्मिन् उद्याने सर्वाः रसपूर्णाः वृक्षाः सन्ति।
भूकम्पनात् नैकाः अधिवासिताः ग्रामाः नष्टाः।
अस्यां पुष्पवाटिकायां विभिन्नानि पुष्पाणि सन्ति।