Settlement Sanskrit Meaning
अवसथः, उपनिवेश, ग्रामः, निराकरणम्, वृजनम्, समाधनम्
Definition
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।
सविचारं निर्णयनक्रिया।
तत् स्थानं यत्र कः अपि वसति।
तत् स्थानं यत्र केचन जनाः गृहं निर्मिय वसन्ति।
कीटादीनां कस्मिन्नपि स्थाने एकत्रितरीत्या निवसनम्।
अन्यद् स्थानाद् आगतानां जनानां वासस्थानम्।
Example
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
कश्मीरविषये भारतस्य पाकिस्तानस्य च सन्धिः आवश्यकः। / शत्रूणां न हि संदध्यात्सुश्लिष्टेनापि सन्धिना।
मम प्रश्नस्य निराकरणं जातम्।
एषः वृक्षः पक्षिणाम् आवासः।
वर्षाकाले सङ्ग्रहिते जले मषकादीनां जातः उपनिवेशः व्याधेः कारणं भवति।
प्रार
Industrious in SanskritInquietude in SanskritHeavenly in SanskritInfirmity in SanskritStem in SanskritPresentation in SanskritCloseness in SanskritBreak Off in SanskritGet Hitched With in SanskritBrainsick in SanskritUnholy in SanskritNutmeg in SanskritBoy in SanskritUncouth in SanskritSpit Out in SanskritSenior Citizen in SanskritWhite Pepper in SanskritHike in SanskritDelude in SanskritBill in Sanskrit