Several Sanskrit Meaning
अनेक, नाना, भिन्न, विविध
Definition
सजातीयानां पश्वादीनां एकस्थले दृश्यमाणः समूहः।
एकत्वातिरिक्तसङ्ख्यानम्।
यः प्रतिरूपी नास्ति।
यद् शेषरहितम्।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यस्य मात्रा अधिका नास्ति।
यद् अन्यसमं नास्ति।
मातुः पिता।
यः संयुक्तः नास्ति।
यः सङ्ख्यया न्यूनः वर्तते।
नियतस्थानस्य पूर्वापरविस्तारः।
एकस्मात् अधिकस्य प्रकारस्य ।
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
मम कार्यं समाप्तम् ।
मम गृहम् अस्मात् स्थानात् अतीव दूरम् अस्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
मम मातामहः अध्यापकः।
पोदिनायाः पर्णानां भक्षणम् अन्नविकारे बहुगुणकारी
Distracted in SanskritNw in SanskritFlux in SanskritUnbodied in SanskritAppear in SanskritPutting To Death in SanskritFine-looking in SanskritIndecent in SanskritHuman Relationship in SanskritWet-nurse in SanskritThievery in SanskritGood Will in SanskritTime And Again in SanskritTutelar in SanskritSoberness in SanskritLeft in SanskritGoal in SanskritDip in SanskritCow Chip in SanskritClean in Sanskrit