Severe Sanskrit Meaning
दुराधर्ष, दुरासद, दुर्धर्ष, प्रचण्ड, सूना
Definition
कांस्यतालसदृशं वाद्यम्।
यस्य अङ्गं कोमलम्।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
वर्णविशेषः।
यः अलङ्कृतः नास्ति।
दुःखेन गमनीयस्थानादि।
तेजोयुक्तम्।
यत् सुकरं नास्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यः नम्यः नास्ति।
भयजनकम्।
यः
Example
कीर्तने बहूनि घनानि वाद्यन्ते।
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
सः श्वेतं वस्त्रं परिगृह्णाति।
अनलङ्कृते अपि साध्वीमुखं शोभते।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
युधिष्ठिरः यक्षस्य कूटानां प्रश्न
Cicer Arietinum in SanskritDisgust in SanskritEnthusiasm in SanskritWaken in SanskritRapidly in SanskritCurcuma Longa in SanskritOver And Over Again in SanskritGreek Clover in SanskritOutcome in SanskritLanding Field in SanskritObloquy in SanskritMetallurgy in SanskritLength in SanskritMagnolia in SanskritTreatment in SanskritHumanness in SanskritAbsorption in SanskritThread in SanskritMale Monarch in SanskritDishonesty in Sanskrit