Sewer Sanskrit Meaning
कुल्या, जलनिर्गमम्
Definition
यः वस्त्राणि सूचित्वा जीवति सः।
खगविशेषः यः पर्णानि स्यूत्वा विशेषप्रकारकं नीडं निर्माति।
तत् जलमार्गं यस्मात् वर्षायाः जलं वहति।
जलस्य लघुमार्गः।
सः जलमार्गः यस्मात् वर्षायाः जलम् अथवा दूषितं जलं वहति।
Example
मम उद्याने चञ्चुसूचिः नीडं निर्माति।
अविरतया वर्षाया स्त्रोते आप्लावः आगतः।
अपव्ययात् जलनिर्गमम् अवरुद्धम्।
अस्य प्रणालस्य जलं नगरात् दूरे स्थितायां नद्यां मिश्रीभूयते।
Catching in SanskritWino in SanskritRidicule in SanskritLimning in SanskritConglomerate in SanskritPeerless in SanskritPorter in SanskritVolume in SanskritSubject in SanskritChanged in SanskritFoster in SanskritUmbrella in SanskritMt Everest in SanskritBeseechingly in SanskritIncompetent Person in SanskritWarm in SanskritValiance in SanskritUndoer in SanskritOpen in SanskritArmless in Sanskrit