Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sewn Sanskrit Meaning

अनुस्यूत, स्यूत

Definition

यद् क्रमेण वर्तते।
परिणतं फलम्।
सिवनानुकूलव्यापारः।
यः सीव्यते।

गृहीतशस्यक्षेत्रात् शेषावचयनम्

Example

विश्वेस्मिन् जीवानाम् आनुक्रमिकः विकासः अभवत्।
मम सत्कर्मणां एतत् प्रतिफलम् अस्ति।
सः सिव्यति।
कानिचन जनाः अधुनापि स्यूतानि वस्त्राणि न परिधारयति।

मुनयः उञ्छवृत्त्या जीवन्ति