Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sex Sanskrit Meaning

अनारतम्, अब्रह्मचर्यकम्, अभिगमः, अभिगमनम्, अभिमानितम्, उपसृष्टम्, कामकेलिः, क्रीडारत्नम्, ग्राम्यधर्मः, घर्षितम्, त्रिभद्रम्, निधुवनम्, महासुखम्, मैथुनगमनम्, मैथुनम्, याभः, रतम्, रतिकर्म, रतिलक्षम्, व्यवायः, सङ्गतम्, संप्रयोगः, संभोगः, संवेशनम्, सुरतम्

Definition

शिवस्य लिङ्गं यद् पूज्यते।
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
संज्ञाविशेषः, व्याकरणशास्त्रे शब्दानां स्त्रीपुंनपुंसकवत् बुद्ध्या प्रकल्पितानां गुणविशेषाणां बोधनम्।
पुंजातिः अथवा स्त्रीजातिः यस्मिन् प्रायः सर्वेषां जीवानां विभाजनं कृतम् अस्ति ।

Example

भारतदेशे शिवलिङ्गस्य अर्चनायाः परम्परा प्राचीना वर्तते।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
संस्कृते त्रीणि लिङ्गानि सन्ति।
समाजे लिङ्गस्य कारणात् पक्षपातः न भवेत् ।