Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shade Sanskrit Meaning

अतेजः, अनातापः, आतपाभावः, आभीतिः, कर्दमः, छाया, तेजोभीरुः, प्रतिच्छाया, भावानुगा, भावालीना, भीरुः, श्यामा

Definition

सः पदार्थः येन वस्तु रज्यते।
प्रकाशस्य अभावः।
अन्धकारेण युक्तः।
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
यद् न ज्ञातम्।
तद् वस्तु येन आच्छादनं करोति।
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।
कस्यापि क्रियायाः कस्मिन्

Example

मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
बालकः छायां दृष्ट्वा आनन्दितः।
यदा देवर्षिः नारदः जले स्वस्य प्रति