Shadow Sanskrit Meaning
अतेजः, अनातपः, आतपाभावः, आभीतिः, छाया, भावानुगा, भावालीनः, भीरुः, श्यामा
Definition
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
पश्चात् धावनानुकूलः व्यापारः।
मरुस्थले अधिकस्य आतपस्य समये जायमाना जलऊर्मीणां मिथ्याप्रतीतिः।
प्रायः यः केनापि
Example
बालकः छायां दृष्ट्वा आनन्दितः।
यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं न स्वीकुर्वन्ति।
आरक्षकाः दीर्घकालं यावत् चौरम् अन्वसार्षुः।
Compound in SanskritTepid in SanskritMammary in SanskritPopulace in SanskritNoose in SanskritAlkali in SanskritComparable in SanskritTransformation in SanskritBrowse in SanskritFrailness in SanskritErase in SanskritKweek in SanskritRelation in SanskritFelicity in SanskritShape in SanskritBrace in SanskritSexual Activity in SanskritAfterward in SanskritTroika in SanskritRush in Sanskrit