Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shadowy Sanskrit Meaning

अप्रतीत, अव्यक्त, अस्पष्ट, अस्फुट

Definition

यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यद् न ज्ञातम्।
यद् स्पष्टं नास्ति।
यत् सुकरं नास्ति।
यत् रहस्येन परिपूर्णम्।
यः पुष्पितः नास्ति।
यः प्रसन्नः नास्ति।
यः छायां यच्छति।
यः व्यक्तः नास्ति।
यत्र छाया अस्ति तद्।

यद् स्पष्टं नास्ति ।

Example

ईश्वरः इन्द्रियातीतः अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
बालकः अस्पष्टायां भाषायां वदति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
शास्त्रज्ञानां कृते डीयमानः ज्योतिर्पिण्डः रहस्यमयः एव।
अपुष्पितं पुष्पं मा उत्पाटय।