Shaft Sanskrit Meaning
अभीशुः, अभीषुः, अर्कत्विट्, अर्चिस्, अंशुः, उपधृतिः, उस्रः, करः, किरणः, गभस्तिः, घृणिः, त्विषिः, दीधितिः, धृष्णिः, पादः, पृश्निः, पृष्टिः, भानुः, मयूखः, मरीचिः, रश्मिः, रुचिः, वाक्ताडनम्, विभा, वीचिः, शिपिः, स्यूमः, स्योनः
Definition
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
काष्ठादीनां खण्डः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
गणवेषधारिणः सैनिकानां लघुः समुदायः।
बृहत् काष्ठम्।
दैत्यराजस्य बलेः पुत्रः यः शिवेन हतः।
Example
बाणस्य आघातेन खगः आहतः।
बालकाः उद्याने लगुडेन आम्रान् अवचिन्वन्ति।
पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
संसदीय-निर्वाचनार्थे स्थाने स्थाने सेनायाः दलाः स्थापिताः।
तेन दण्डेन श्वानः उपहतः।
बलेः शतेषु पुत्रेषु बाणासुरः अग्रजः आसीत
Rock in SanskritCheer in SanskritV in SanskritEmergence in SanskritPond in SanskritGruntle in SanskritEat in SanskritJoyous in SanskritBound in SanskritAllot in SanskritTerminate in SanskritExistence in SanskritRock in SanskritSapidity in SanskritHold in SanskritUnshakable in SanskritTit in SanskritBlindness in SanskritPretender in SanskritSequin in Sanskrit