Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shake Sanskrit Meaning

कम्पनम्, क्षोभनम्, चल्, प्रलोठनम्, प्लु, लाडनम्, लाण्डनम्, विलोडनम्, विह्वल्, वेल्ल्, संक्षोभनम्, सृ

Definition

शीतेन वा अन्यकारणेन शरीरस्य कम्पनानुकूलः व्यापारः।
कालस्य लघुत्तमं परिमाणम्।
सा क्रीडा यत्र जयः पराजयो वा भवति यस्यां देवनं च वर्तते।
कस्मिंश्चन वस्तुनि लग्नानां धूलिकाणादीनाम् अपनयनाय उद्धृत्य विमलीकरणानुकूलः व्यापारः।
कार्ये क्रीडायां वा एकस्मादनन्तरं प्राप्तः अवसरः।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।

Example

शीतेन सः आहृष्यति।
क्षणः इति परिमाणः पलम् इति परिमाणस्य चतुर्थः अंशः।
श्यामेन अन्तिमसमये पणः जीतः।
सः शय्याम् उच्छोधयति।
अधुना रामस्य क्रमः अस्ति।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
नैके राजानः सीतायाः स्वयंव