Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shake Up Sanskrit Meaning

विचालय

Definition

वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।
एकस्मात् स्थानात् उद्धृत्य अन्यत्र स्थापनानुकूलः व्यापारः।
कम्पनप्रेरणानुकूलः व्यापारः।
सञ्चालनानुकूलव्यापारः।

कस्य अपि वस्तोः बलात् कम्पनात्मिका क्रिया।

Example

अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
नैके राजानः सीतायाः स्वयंवरे शिवधनुष्यं ईषद् अपि विचालयितुम् न अशक्नुवन्।
श्यामः फलं छेत्तुं वृक्षं धूनोति।
जलतरङ्गाः तं चालयन्ति।

वृक्षस्य विलोडनात् फलानि पतिष्यन्ति।