Shakti Sanskrit Meaning
शक्तिः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
तन्त्रे वर्णिता एका अधिष्छात्री देवता।
शूलप्रकारः।
तत् सामर्थ्यं यस्य उपयोगं कृत्वा अन्यानि कार्याणि कर्तुं शक्यन्ते।
कस्याः अपि देवतायाः पराक्रमः सामर्थ्यं बलं वा यत् तस्याः पत्न्याः रूपेण वर
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
प्राचीनकालात् आरभ्य जनाः शक्तेः उपासनां कुर्वन्ति।
व्याधेन शक्त्या शूकरः हतः।
केचन जनाः स्वस्य अधिकारस्य दुरुपयोगं कुर्वन्ति।
गौरी शिवस्य तथैव च लक्ष्मी विष्णोः शक्तिः मता।
Space in SanskritAdvance in SanskritSandalwood in SanskritBorder in SanskritGoal in SanskritReturn in SanskritElated in SanskritIsraelite in SanskritVajra in SanskritDrill in SanskritMiss in SanskritCecity in SanskritCrab in SanskritCelery Seed in SanskritChoked in SanskritSunbeam in SanskritBalarama in SanskritViolent in SanskritNude in SanskritComprehensiveness in Sanskrit