Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shaky Sanskrit Meaning

जर्जर, जीर्ण

Definition

यस्मिन् गतिः अस्ति।
यद् पुराणत्वात् अपक्षीणप्रायम्।
यद् शान्तं नास्ति।
चूर्णादिसम्मार्जनयन्त्रम्।
यः स्थिरम् अवस्थातुं चलितुं वा न शक्नोति।
यस्मिन् कम्पनानि जायन्ते।
येषां निश्चितं वसतिस्थानं नास्ति।
यः नौकां चालयति।
यः अवदारितः।
सुगन्धिता वनस्पतिः।

Example

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
प्रस्खलितः सः उन्मादेन चलति।
बालकेन वारंवारं गिटारवाद्यस्य तन्त्री कम्पिता कृता।
भारते अधुनापि नैके अनिकेताः