Sham Sanskrit Meaning
आर्यलिंगी, औपधिकः, कपटधर्मी, कुयोगी, कुहकः, धर्मध्वजी, धार्मिकवेशधारी, पाषण्डः, विप्रतारकः
Definition
दम्भयुक्तम् आचरणम्।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
यः वञ्चयति।
यः कपटं करोति।
Example
महात्मना कबीरेण मिथ्याचारः निन्दितः।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
धोखं स्वादिष्टम् अस्ति।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
अधुना नैके वञ्चकाः सन्ति।
सः कुटिरे वर्तमानस्य पुरुषस्य पाषण्डस्य विषये ज्ञातवान् ।
Eyeglasses in SanskritGroundnut in SanskritHandwriting Expert in SanskritHoly in SanskritUnbounded in SanskritLinseed in SanskritRabbit in SanskritUnable in SanskritSlaughterer in SanskritRumble in SanskritEquestrian in SanskritVacuum in SanskritChew in SanskritBack Up in SanskritSlender in SanskritVolcanic in SanskritLong Dozen in SanskritRemainder in SanskritPeacock in SanskritPascal Celery in Sanskrit