Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shameless Sanskrit Meaning

अनपत्रप, अलज्ज, अह्री, त्रपाहीन, निर्लज्ज, निर्वैलक्ष्य, निर्व्यपत्रप, निस्त्रप, लज्जाहीन, विलज्ज, वीतव्रीड, व्यपत्रप

Definition

सहायरहितः।
यः पापं करोति।
धैर्ययुक्तः।
लज्जारहितः।
यस्य अहङ्कारो विद्यते।
यः आवरणप्रावरणविरहितः अस्ति।
उत्साहयुक्तः।
यः प्रतिभासम्पन्नः अस्ति।
पत्रैः विहीनः।
यः चातुर्येण कार्यं करोति।
यस्य नासिका छिन्ना।
गीतप्रकारः यः स्त्रियः विवाहादिषु गायन्ति।
यं दण्डस्य भयः नास्ति।

यः सर्वाधिकं महत्वपूर्णम् अस्ति।
पक्

Example

एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच्छति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
वीरः व्यक्तिः धैर्या