Shanty Sanskrit Meaning
कुटिः, कुटिका, कुटी, कुटीरः, कुटीरम्, खदा, गञ्जा, पल्लिः, पल्ली, मथिका, वाटिका, वाटी
Definition
तत् स्थानं यत्र सदृशानि वस्तूनि बहुशः विक्रीयन्ते।
मुनीनां वासस्थानम्।
Example
महेशः हट्टात् महाविक्रेयात् वस्तूनि क्रीत्वा अल्पशः विक्रीयते।
श्रीरामेण वनवासकाले पञ्चवट्यां स्वस्य आश्रमः निर्मितः।
अस्याः नद्यः तटे धीवरस्य नैकानि कुटीराणि दृश्यन्ते।
Meteor in SanskritCotton Cloth in SanskritCleansing in SanskritScoundrel in SanskritMiserly in SanskritTruncated in SanskritGambling Casino in SanskritNowadays in SanskritRoute in SanskritVary in SanskritWhite in SanskritConcentration in SanskritLemon in SanskritDominion in SanskritPorter in SanskritAffected in SanskritCultivated in SanskritDreaded in SanskritScare in SanskritSheet in Sanskrit