Shape Sanskrit Meaning
आकारः, आकृतिः, मूर्तिः, रूपः, संस्कारः, संस्थानम्
Definition
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
कस्यपि वस्तुनः पुरुषस्य वा गुणैः क्रियाभ
Example
बालकः छायां दृष्ट्वा आनन्दितः।
आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं न स्वीकुर्वन्ति।
कस्य आकृतिः एषा।
गायिकायाः मधुरः स्वरः मम हृदि अस्थिरयत्।
कस्यापि स्थितिः तस्य मर्यादापदसम्मानादीनां द्योतिका भवति।
यात्रिकः छाय
Shaft in SanskritShy in SanskritCertainly in SanskritTheater in SanskritWith Attention in SanskritProlusion in SanskritTomato in SanskritMendicancy in SanskritKindness in SanskritGod-fearing in SanskritHall in SanskritWhisper in SanskritIll Will in SanskritTravail in SanskritTake in SanskritCourting in SanskritContent in SanskritPhallus in SanskritPartitioning in SanskritSet in Sanskrit