Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shapeless Sanskrit Meaning

अपेशस्, अमूर्त, अरूपिन्, निराकार

Definition

एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यद् पृक्तं नास्ति।
यः आकारविहीनः।
यद् यथार्थं नास्ति।
यद् कथनीयं नास्ति।
यः सभ्यः नास्ति।
यद् रूपि नास्ति।
यद् कामपूर्णम् अस्ति।
यस्य रूपम् अपकृष्टम्।
यस्य तक्षणं न कृतम्।
रूपकालङ्कारेण रहितम्।
योगस्य काचित् अवस्था ।
यत् सम्यक् प्रकारेण

Example

श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
कबीरः अमूर्तस्य ईश्वरस्य पूजकः आसीत्।
निरर्थकं मा वद।
मम केचित् अनुभवाः अवाच्याः।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
तस्य कामुका वार्ता मह्य