Shapely Sanskrit Meaning
अव्यङ्गाङ्ग
Definition
यस्य अङ्गं शोभनम्।
रूपलावण्यसम्पन्नः।
अतिशयितः ऊर्जो बलं वा।
यः मनः आकर्षति।
यद् उत्तमरीत्या लेखितम् ।
Example
तस्याः काया अव्यङ्गाङ्गा अस्ति।
बालकः सुन्दरः अस्ति।
तस्य देहम् पुष्टम् अस्ति।
केवलं सुन्दरेषु अक्षरेषु लिखिता टिप्पणीपुस्तिकां पठतु ।
Research in SanskritEngrossment in SanskritVerbalizer in SanskritException in SanskritDeep in SanskritLeafless in SanskritObtainable in SanskritIncautiously in SanskritKilometer in SanskritCompleting in SanskritVisible Light in SanskritTheatre in SanskritPreeminence in SanskritCastor Bean in SanskritAccount in SanskritMillion in SanskritHalite in SanskritLeech in SanskritTautness in SanskritBoast in Sanskrit