Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Shapely Sanskrit Meaning

अव्यङ्गाङ्ग

Definition

यस्य अङ्गं शोभनम्।
रूपलावण्यसम्पन्नः।

अतिशयितः ऊर्जो बलं वा।
यः मनः आकर्षति।
यद् उत्तमरीत्या लेखितम् ।

Example

तस्याः काया अव्यङ्गाङ्गा अस्ति।
बालकः सुन्दरः अस्ति।
तस्य देहम् पुष्टम् अस्ति।

केवलं सुन्दरेषु अक्षरेषु लिखिता टिप्पणीपुस्तिकां पठतु ।