Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Share Sanskrit Meaning

अंशदानम्, उद्धारः, कुशिकम्, कृषकः, कृषिकः, कृषिका, दत्तांशः, फलम्, फालः, फालम्, भागः, भागधा, योगदानम्, वण्टः, विभागः

Definition

शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
फलादीनां खण्डितः अंशः।
कस्यापि सम्पत्तेः भागधेयम्।
हलोपकरणम्, द्वादशपलघटितं लाङ्गलस्थभूमिविदारकलौहः।
विभाजने कृते प्राप्यमाणः अंशः।
विभिन्नेषु भागेषु वस्तूनां वितरणम्।
केनचन समवायेन संस्थापितस्य समवायमूलधनस्य सः भागः यः जनानां निवेशाय उपयुज्यते ।
सङ्घस्य

Example

शरीरम् अङ्गैः जातम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
फालेन कर्षति भूम्यादि।
अहं स्वस्य भागः अपि भ्रात्रे अददाम्।
रामः स्वपुत्रयोः कृते गृहस्य विभाजनम् अकरोत्।
दिनेशेन रिलायन्ससमवायस्य दाय