Sharp Sanskrit Meaning
कर्णभेदिन्, कर्णवेधिन्, कुशाग्रबुद्धिन्, क्षुरधाराभः, क्षुरधाराभम्, क्षुरधाराभा, तीक्ष्, तीक्ष्णः, तीक्ष्णधारः, तीक्ष्णधारम्, तीक्ष्णधारा, तीक्ष्णबुद्धिन्, तीक्ष्णम्, तीक्ष्णशिखम्, तीक्ष्णा, तीक्ष्णाग्रः, तीक्ष्णाग्रम्, तीक्ष्णाग्रा, तीव्रबुद्धिन्, धाराधरः, धाराधरम्, धाराधरा, निशितः, निशितम्, निशिता, लविः, शितः, शितधारः, शितधारम्, शितधारा, शितम्, शिता, शिताग्रः, शिताग्रम्, शिताग्रा
Definition
विना कमपि सङ्केतम्।
भयोपजनितः कम्पनानुकूलः आकस्मिकः व्यापारः।
तेजोयुक्तम्।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
यस्मिन् ओजः अस्ति।
यस्य स्व
Example
क्वचित् रात्रौ दुःस्वप्नं दृष्ट्वा बालाः क्षुभ्यन्ति।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया हस्तम् अदहत्।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।