Shave Sanskrit Meaning
छिद्, भिद्, मुण्डय
Definition
हिन्दूधर्मानुसारेण षोडशसंस्कारेषु एकः यस्मिन् बालकस्य केशान् वपति।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
क्षुरेण मस्तकस्थानां केशानां निष्कासनम्।
फलादीनां त्वग्वियोगानुकूलः व्यापारः।
परावृत्य संयोगानुकूलः व्यापारः।
क्षुरेण श्मश्रूकेशादीनां कर्तनानुकूलः व्यापारः।
केशकर्तनस्य सज्जीकरणस्य वा कार्यम् ।
17-9-2011 दिन
Example
अद्य मम भ्रातृजस्य मुण्डनम् मुम्बादेवीमन्दिरे सम्पन्नम्।
सः जनान् नित्यं वञ्चति।
सः विद्यालयमार्गं विहाय सरोवरमार्गं चङ्क्रम्यत्।
मम पितामहः प्रत्येकस्मिन् पितृपक्षे क्षौरं करोति।
कृषकः क्षेत्रे इक्षुं त्वक्षति।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
Lonesome in SanskritChess in SanskritReformer in SanskritDarkness in SanskritCage in SanskritLame in SanskritReflect in SanskritHandbasket in SanskritPoorly in SanskritFade in SanskritSpark in SanskritSpill in SanskritClear in SanskritSpace in SanskritLuffa Cylindrica in SanskritCut Off in SanskritChemical Reaction in SanskritEgo in SanskritTart in SanskritTwo-timing in Sanskrit