Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sheath Sanskrit Meaning

कलहः, कुक्षिः, कोशः, छदनम्, पिच्छा, पिधानकम्, पिधानम्

Definition

फलादीनाम् आवरणम्।
पद्मबीजम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रमं सङ्कलिताः।
सः

Example

गौः कदलीफलस्य त्वचम् अत्ति।
जनाः वराटकम् अदन्ति।
छादनात् वस्तूनां रक्षणं भवति।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
आवरणेन वस्तुनः रक्षणं भवति।
हिन्दीभाषायां शब्दकोशानां सङ्ख्या अधिका नास्ति।
असिः कुक्ष्यां स्थापय।
स्तेनेन कोशागार