Sheen Sanskrit Meaning
आभा, दीप्तिः, द्युतिः, प्रकाशः, रत्नकिरणः, रत्नदीप्तिः, रत्नद्युतिः, रत्नप्रभा
Definition
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
Example
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।
Looker in SanskritBooze in SanskritStraight Off in SanskritHouse in SanskritBetel Palm in SanskritTake Stock in SanskritHand Tool in SanskritSelf-righteous in SanskritExciting in SanskritInvective in SanskritPerfect in SanskritPartitioning in SanskritRecreant in SanskritReasoned in SanskritBreadth in SanskritFearsome in SanskritStairway in SanskritRed-hot in SanskritDrab in SanskritSurely in Sanskrit