Sheep Sanskrit Meaning
अविः, उरणः, उरभ्रः, ऊर्णायुः, एडकः, बली, भेडः, भेडकः, भेडुः, मेढ्रः, मेणटकः, मेण्टः, मेषः, रोमशः, लोमशः, वृष्णिः, शृङ्गिणः, सम्फलः, हुडः, हुडूः, हुलुः
Definition
मेषादिद्वादशराश्यान्तर्गतः प्रथमः राशिः स च अश्विनीभरणीकृत्तिकापादैकेन भवति।
मेषजातीयः नरः।
स्त्रीत्वविशिष्टः मेषः।
अजयोः पुत्रः।
पशुविशेषः-यस्मात् ऊर्णा प्राप्स्यते।
अजायाः शावकः।
Example
तस्य राशिः मेषः।
शृगालाः वने मेषम् अपश्यन्।
मेषा बालकं दुग्धं पाययति।
गतरात्रौ वृकः एकं बर्करम् अहरत्।
उरणस्य ध्वनिं श्रुत्वा अजा तत्र आगता।
Towering in SanskritAllium Cepa in SanskritLegitimate in SanskritConjunction in SanskritOpening in SanskritStraighten Out in SanskritShare in SanskritLanding in SanskritAfternoon in SanskritRadish Plant in SanskritSex in SanskritHappiness in SanskritGet in SanskritSick in SanskritMaking in SanskritExceptional in SanskritGolf Course in SanskritGanesha in SanskritGeographical in SanskritSodden in Sanskrit