Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sheer Sanskrit Meaning

अमिश्रित, विशुद्ध

Definition

यस्मिन् गतिः नास्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः मलहीनः दोषरहितो वा।
यस्मात् मलं दूरीकृतम्।
यः न चलति।
पूर्यते समग्रम् इति।
यद् शुद्धं कृतम्।
खड्गस्य लघुरूपम्।
पूर्णरूपेण।
तद् वस्तु यस्मात् पारं द्रष्टुं शक्यते।
यः खण्डितः नास्ति।
हठयोगानुसारेण षट्चक्रेषु पञ्चमं चक्रम्।
यः धर

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
महेशः सकलः मूर्खः। / सम्पूर्णः कुम्भः शब्दम् न करोति।
व्याधीना ग्रस्तं न भवेत् अतः