Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sheet Sanskrit Meaning

जवनिका, नौकापटः, नौकावसनम्, नौवसनम्, नौवस्त्रम्, मरुत्पटः, वातपटः, वातवसनम्, वातवस्त्रम्, वायुपटः, वायुवसनम्, वायुवस्त्रम्

Definition

लेखनार्थे चित्रणार्थे वा उपयुज्यमानं तृणलगुडादिविनिर्मितमज्जायाः पटसदृशम् अधिकरणम्।
तल्पस्य आच्छादनम्।
कार्पासादिभिः विनिर्मितं दीर्घं तथा च सूत्रं यत् प्रायः बन्धनार्थे उपयुज्यते।
दैर्घ्यं विस्तारः च।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
सः लेखः यः शासनादिभ

Example

तेन पत्रे मम हस्ताक्षरं कारितम्।
तेन अट्टात् प्रच्छदपटः क्रीतः।
ग्रामीणाः चोरं रज्ज्वा बध्नन्ति।
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य